Shri Vallabhacharya guides us deeper into his world of grace, revealing the diverse natures of beings. At the absolute level, all is Brahman. Yet, souls manifest in this world with unique temperaments. Each soul’s path and reward are distinct. By recognizing this variety – the unique origins and activities of souls – we can deepen our understanding and cultivate our own devotion. In the master’s words:
पुष्टिप्रवाहमर्यादा विशेषेण पृथक्पृथक् । जीवदेहक्रिया भेदैः प्रवाहेण फलेन च ॥ १ ॥
The paths of Grace (puṣṭi), Mundane Flow (pravāha), and Lawful Limitations (maryādā) are distinctly separate (viśeṣeṇa pṛthak pṛthak). Each is characterized by differences in souls (jīva), bodies (deha), actions (kriyā), movements (pravāheṇa), and results (phalena).
vakṣyāmi sarva-sandehā na bhaviṣyanti yat-śruteḥ । bhakti-mārgasya kathanāt puṣṭiḥ asti iti niścayaḥ ॥ 2 ॥
वक्ष्यामि सर्व-सन्देहा न भविष्यन्ति यत्-श्रुतेः । भक्ति-मार्गस्य कथनात् पुष्टि: अस्ति इति निश्चयः ॥ २ ॥
वक्ष्यामि सर्वसन्देहा न भविष्यन्ति यच्छ्रुतेः । भक्तिमार्गस्य कथनात्पुष्टिरस्तीति निश्चयः ॥ २ ॥
I will explain (vakṣyāmi) [these distinctions] so that all doubts (sarva-sandehā) arising from the scriptures (yat-śruteḥ) will be dispelled (na bhaviṣyanti). By the description (kathanāt) of the path of devotion (bhakti-mārgasya), it is certain (iti niścayaḥ) that God’s grace (puṣṭiḥ asti) exists.
dvau bhūta-sargau iti ukteḥ pravāhaḥ api vyavasthitaḥ । vedasya vidyamānatvāt maryādā api vyavasthitā ॥ 3 ॥
From the statement "There are two types of created beings" (dvau bhūta-sargau iti ukteḥ), the path of mundane flow (pravāhaḥ) is also established (api vyavasthitaḥ). Due to the existence of the Vedas (vedasya vidyamānatvāt), the path of lawful limitations (maryādā) is also established (api vyavasthitā).
kaścid eva hi bhaktaḥ hi yaḥ mad-bhaktaḥ iti īraṇāt । sarvatra utkarṣa-kathanāt puṣṭiḥ asti iti niścayaḥ ॥ 4 ॥
कश्चिदेव हि भक्तः हि यः मद्-भक्तः इति ईरणात् । सर्वत्र उत्कर्ष-कथनात् पुष्टि: अस्ति इति निश्चयः ॥ ४ ॥
kaścid eva hi bhakto hi yo madbhakta itīraṇāt । sarvatrotkarṣakathanāt puṣṭirastīti niścayaḥ ॥ 4 ॥
कश्चिदेव हि भक्तो हि यो मद्भक्त इतीरणात् । सर्वत्रोत्कर्षकथनात्पुष्टिरस्तीति निश्चयः ॥ ४ ॥
Indeed, only a few are truly devotees (kaścid eva hi bhaktaḥ), as it is said, "He who is My devotee" (yaḥ mad-bhaktaḥ iti īraṇāt). Everywhere, the excellence (sarvatra utkarṣa-kathanāt) of devotion is proclaimed, hence the existence of Grace (puṣṭiḥ asti) is certain (iti niścayaḥ).
na sarvaḥ ataḥ pravāhāt hi bhinnaḥ vedāt ca bhedataḥ । yadā yasya iti vacanāt na aham vedaiḥ iti īraṇāt ॥ 5 ॥
न सर्वः अतः प्रवाहात् हि भिन्नः वेदात् च भेदतः । यदा यस्य इति वचनात् न अहम् वेदैः इति ईरणात् ॥ ५ ॥
न सर्वोऽतः प्रवाहाद्धि भिन्नो वेदाच्च भेदतः । यदा यस्येति वचनान्नाहं वेदैरितीरणात् ॥ ५ ॥
Not everyone (na sarvaḥ) is distinct (bhinnaḥ) from the mundane flow (pravāhāt hi) or from the Vedas (vedāt ca bhedataḥ), due to their distinctions. According to the statement (yadā yasya iti vacanāt), I am not known by the Vedas (na aham vedaiḥ iti īraṇāt).
mārga-ekatve api ced-antyau tanū bhakti-āgamau matau । na tat-yuktam sūtrataḥ hi bhinnaḥ yuktyā hi vaidikaḥ ॥ 6 ॥
मार्ग-एकत्वे अपि चेत्-अन्त्यौ तनू भक्ति-आगमौ मतौ । न तत्-युक्तं सूत्रतः हि भिन्नः युक्त्या हि वैदिकः ॥ ६ ॥
mārgaikatve'pi cedantyau tanū bhaktyāgamau matau । na tadyuktam sūtrato hi bhinno yuktyā hi vaidikaḥ ॥ 6 ॥
मार्गेकत्वेऽपि चेदन्त्यौ तनू भक्त्यागमौ मतौ । न तद्युक्तं सूत्रतो हि भिन्नो युक्त्या हि वैदिकः ॥ ६ ॥
Even if (api) the two end paths (mārga-ekatve ced-antyau) are considered to be devotion (bhakti) and scripture-based knowledge (āgama), that is not proper (na tat-yuktam). For the Vedic path (vaidikaḥ) is indeed distinct (bhinnaḥ), both according to the Sutras (sūtrataḥ hi) and by reasoning (yuktyā hi).
jīva-deha-kṛtīnām ca bhinnatvam nityatā-śruteḥ । yathā tadvat puṣṭi-mārge dvayoḥ api niṣedhataḥ ॥ 7 ॥
जीव-देह-कृतीनां च भिन्नत्वं नित्यता-श्रुतेः । यथा तद्वत् पुष्टि-मार्गे द्वयोः अपि निषेधतः ॥ ७ ॥
जीवदेहकृतीनां च भिन्नत्वं नित्यताश्रुतेः । यथा तद्वत्पुष्टिमार्गे द्वयोरपि निषेधतः ॥ ७ ॥
The distinctness (bhinnatvam) of souls (jīva), bodies (deha), and actions (kṛtīnām) is established by the eternal nature spoken of in the Śrutis (nityatā-śruteḥ). Similarly (yathā tadvat), in the path of Grace (puṣṭi-mārge), both (dvayoḥ api) are prohibited (niṣedhataḥ).
प्रमाणभेदाद्भिन्नो हि पुष्टिमार्गो निरूपितः । सर्गभेदं प्रवक्ष्यामि स्वरूपांगक्रियायुतम् ॥ ८ ॥
Due to the difference in authoritative sources (pramāṇa-bhedāt), the path of Grace (puṣṭi-mārgaḥ) is indeed established as distinct (bhinnaḥ hi nirūpitaḥ). I will now explain (pravakṣyāmi) the differences in creation (sarga-bhedam), along with their nature (sva-rūpa), components (aṅga), and actions (kriyā-yutam).
इच्छामात्रेण मनसा प्रवाहं सृष्टवान् हरिः । वचसा वेदमार्गं हि पुष्टि कायेन निश्चयः ॥ ९ ॥
By mere will (icchā-mātreṇa) and through His mind (manasā), Hari created the flow (pravāhaṁ sṛṣṭavān) of mundane existence. Through His word (vacasā), He established the Vedic path (veda-mārgaṁ hi), and certainly (niścayaḥ), Grace (puṣṭiṁ) arose from His form (kāyena).
mūla-icchātaḥ phalaṁ loke veda-uktaṁ vaidike api ca । kāyena tu phalaṁ puṣṭau bhinna-icchātaḥ api na ekadhā ॥ 10 ॥
मूल-इच्छातः फलं लोके वेद-उक्तं वैदिके अपि च । कायेन तु फलं पुष्टौ भिन्न-इच्छातः अपि न एकधा ॥ १० ॥
mūlecchātaḥ phalaṁ loke vedoktaṁ vaidike'pi ca । kāyena tu phalaṁ puṣṭau bhinnechāto'pi naikadhā ॥ 10 ॥
मूलेच्छातः फलं लोके वेदोक्तं वैदिकेऽपि च । कायेन तु फलं पुष्टौ भिन्नेच्छातोऽपि नैकधा ॥ १० ॥
In the world (loke), the results (phalam) arise from fundamental desires (mūla-icchātaḥ) and are explained in the Vedas (veda-uktaṁ), even in the Vedic path (vaidike api ca). However (tu), in the path of Grace (puṣṭau), the results (phalam) stem from His form (kāyena) and are influenced by distinct desires (bhinna-icchātaḥ), making them non-uniform (api na ekadhā).
From the statement, "I repeatedly cast those ungodly, cruel-hearted souls into demonical wombs" (tān aham dviṣataḥ vākyāt), the souls involved in the mundane flow (pravāhiṇaḥ) are distinct (bhinnā-jīvāḥ). Therefore (ataḥ eva), the other two paths—the Vedic path (itaraḥ) and the path of Grace (puṣṭi)—are clearly distinct (bhinnau sāntau), leading ultimately to liberation (mokṣa-praveśataḥ).
tasmāt jīvāḥ puṣṭi-mārge bhinnā eva na saṁśayaḥ । bhagavat-rūpa-sevārtham tat-sṛṣṭiḥ na anyathā bhavet ॥ 12 ॥
तस्मात् जीवाः पुष्टि-मार्गे भिन्नाः एव न संशयः । भगवत्-रूप-सेवार्थं तत्-सृष्टिः न अन्यथा भवेत् ॥ १२ ॥
tasmājjīvāḥ puṣṭimārge bhinnā eva na saṁśayaḥ । bhagavadrūpasevārthaṁ tatsṛṣṭirnānyathā bhavet ॥ 12 ॥
तस्माज्जीवाः पुष्टिमार्गे भिन्ना एव न संशयः । भगवद्रूपसेवार्थं तत्सृष्टिर्नान्यथा भवेत् ॥ १२ ॥
Therefore (tasmāt), the souls (jīvāḥ) on the path of Grace (puṣṭi-mārge) are indeed distinct (bhinnā eva), without any doubt (na saṁśayaḥ). Their creation (tat-sṛṣṭiḥ) is solely for the purpose of serving the divine form of the Lord (bhagavat-rūpa-sevārtham). It cannot be otherwise (na anyathā bhavet).
svarūpeṇa avatāreṇa liṅgena ca guṇena ca । tāratamyaṁ na svarūpe dehe vā tat-kriyāsu vā ॥ 13 ॥
स्वरूपेण अवतारेण लिंगेन च गुणेन च । तारतम्यं न स्वरूपे देहे वा तत्-क्रियासु वा ॥ १३ ॥
svarūpeṇāvatāreṇa liṅgena ca guṇena ca । tāratamyaṁ na svarūpe dehe vā tatkriyāsu vā ॥ 13 ॥
स्वरूपेणावतारेण लिंगेन च गुणेन च । तारतम्यं न स्वरूपे देहे वा तत्क्रियासु वा ॥ १३ ॥
By His intrinsic nature (svarūpeṇa), incarnation (avatāreṇa), symbolic characteristics (liṅgena), and qualities (guṇena), there is no hierarchy (tāratamyaṁ). There is no gradation (na tāratamyaṁ) in His essential form (svarūpe), body (dehe vā), or actions (tat-kriyāsu vā).
tathāpi yāvatā kāryaṁ tāvat tasya karoti hi । te hi dvidhā śuddha-miśra-bhedāt miśrāḥ tridhā punaḥ ॥ 14 ॥
तथापि यावता कार्यं तावत् तस्य करोति हि । ते हि द्विधा शुद्ध-मिश्र-भेदात् मिश्राः त्रिधा पुनः ॥ १४ ॥
tathāpi yāvatā kāryaṁ tāvattasya karoti hi । te hi dvidhā śuddhamiśrabhedānmiśrāstridhā punaḥ ॥ 14 ॥
तथापि यावता कार्यं तावत्तस्य करोति हि । ते हि द्विधा शुद्धमिश्रभेदान्मिश्रास्त्रिधा पुनः ॥ १४ ॥
Even so (tathāpi), He performs (karoti hi) as much work (yāvatā kāryaṁ) as is necessary (tāvat tasya). Indeed (hi), they (te) are divided into two (dvidhā): pure (śuddha) and mixed (miśra-bhedāt). Among the mixed (miśrāḥ), there are again three types (tridhā punaḥ).
For the fulfillment of the Lord's purpose (bhagavat-kārya-siddhaye), beings are distinguished (vibhedena) by the mundane flow and other factors (pravāha-ādi). Those mixed with Grace (puṣṭyā vimiśrāḥ) are omniscient (sarva-jñāḥ), while those associated with the mundane flow (pravāheṇa) are immersed in actions (kriyā-ratāḥ).
maryādayā guṇa-jñāḥ te śuddhāḥ premṇā ati-durlabhāḥ । evaṁ sargaḥ tu teṣāṁ hi phalaṁ tatra nirūpyate ॥ 16 ॥
मर्यादया गुण-ज्ञाः ते शुद्धाः प्रेम्णा अति-दुर्लभाः । एवं सर्गः तु तेषां हि फलम् तत्र निरूप्यते ॥ १६ ॥
मर्यादया गुणज्ञास्ते शुद्धाः प्रेम्णातिदुर्लभाः । एवं सर्गस्तु तेषां हि फलं त्वत्र निरूप्यते ॥ १६ ॥
Those who follow the path of lawful limitations (maryādayā) are knowers of divine qualities (guṇa-jñāḥ). The pure ones (te śuddhāḥ), achieved through love (premṇā), are exceedingly rare (ati-durlabhāḥ). Thus (evaṁ), the creation (sargaḥ tu teṣāṁ) of these beings has been explained. Now (hi), their results (phalaṁ tatra) are being described (nirūpyate).
bhagavān eva hi phalaṁ sa yathā avirbhavet bhuvi । guṇa-svarūpa-bhedena tathā teṣāṁ phalaṁ bhavet ॥ 17 ॥
भगवान् एव हि फलम् स यथा अविर्भवेत् भुवि । गुण-स्वरूप-भेदेन तथा तेषां फलम् भवेत् ॥ १७ ॥
bhagavāneva hi phalaṁ sa yathāvirbhavedbhuvi । guṇasvarūpabhedena tathā teṣāṁ phalaṁ bhavet ॥ 17 ॥
भगवानेव हि फलम् स यथाविर्भवेत् भुवि । गुणस्वरूपभेदेन तथा तेषां फलम् भवेत् ॥ १७ ॥
Indeed, the Lord Himself is the ultimate result (bhagavān eva hi phalaṁ), as He manifests on earth (sa yathā avirbhavet bhuvi). The results of individuals (teṣāṁ phalaṁ) vary according to differences (tathā) in their qualities (guṇa) and inherent nature (svarūpa-bhedena).
āsaktau bhagavān eva śāpaṁ dāpayati kvacit । ahaṁkāre athavā loke tan-mārga-sthāpanāya hi ॥ 18 ॥
आसक्तौ भगवान् एव शापं दापयति क्वचित् । अहंकारे अथवा लोके तन्-मार्ग-स्थापनाय हि ॥ १८ ॥
आसक्तौ भगवानेव शापं दापयति क्वचित् । अहंकारेऽथवा लोके तन्मार्गस्थापनाय हि ॥ १८ ॥
When one becomes attached (āsaktau), the Lord Himself (bhagavān eva) sometimes imposes a curse (śāpaṁ dāpayati kvacit).
Due to pride (ahaṁkāre) or worldly desires (athavā loke), it is done for the re-establishment of the proper path (tan-mārga-sthāpanāya hi).
na te pāṣaṇḍatāṁ yānti na ca roga-ādi-upadravaḥ । mahā-anubhāvāḥ prāyeṇa śāstraṁ śuddhatva-hetave ॥ 19 ॥
न ते पाषण्डतां यान्ति न च रोग-आदि-उपद्रवः । महानुभावाः प्रायेण शास्त्रं शुद्धत्व-हेतवे ॥ १९ ॥
na te pāṣaṇḍatāṁ yānti na ca rogādyupadravaḥ । mahānubhāvāḥ prāyeṇa śāstraṁ śuddhatvahetave ॥ 19 ॥
न ते पाषण्डतां यान्ति न च रोगाद्युपद्रवः । महानुभावाः प्रायेण शास्त्रं शुद्धत्वहेतवे ॥ १९ ॥
They do not fall into heresy (na te pāṣaṇḍatāṁ yānti), nor are they afflicted by diseases or other disturbances (na ca roga-ādi-upadravaḥ). They are generally great-souled (mahā-anubhāvāḥ prāyeṇa), and the scriptures (śāstraṁ) serve as a means for their purification (śuddhatva-hetave).
bhagavat-tāratamyena tāratamyaṁ bhajanti hi । laukikatvaṁ vaidikatvaṁ kāpaṭyāt teṣu na anyathā ॥ 20 ॥
भगवत्-तारतम्येन तारतम्यं भजन्ति हि । लौकिकत्वं वैदिकत्वं कापट्यात् तेषु न अन्यथा ॥ २० ॥
भगवत्तारतम्येन तारतम्यं भजन्ति हि । लौकिकत्वं वैदिकत्वं कापट्यात्तेषु नान्यथा ॥ २० ॥
They indeed worship (bhajanti hi) in accordance with the hierarchy (tāratamyena) of the Lord's greatness (bhagavat-tāratamyena). Their worldly (laukikatvaṁ) and Vedic activities (vaidikatvaṁ) are, however, motivated by deceit (kāpaṭyāt) and not otherwise (teṣu na anyathā).
vaiṣṇavatvaṁ hi sahajaṁ tataḥ anyatra viparyayaḥ । sambandhinaḥ tu ye jīvāḥ pravāha-sthāḥ tathā apare ॥ 21 ॥
वैष्णवत्वं हि सहजं ततः अन्यत्र विपर्ययः । सम्बन्धिनः तु ये जीवाः प्रवाह-स्थाः तथा अपरे ॥ २१ ॥
vaiṣṇavatvaṁ hi sahajaṁ tato'nyatra viparyayaḥ । sambandhinastu ye jīvāḥ pravāhasthāstathāpare ॥ 21 ॥
वैष्णवत्वं हि सहजं ततोऽन्यत्र विपर्ययः । सम्बन्धिनस्तु ये जीवाः प्रवाहस्थास्तथापरे ॥ २१ ॥
Indeed, Vaishnavism (vaiṣṇavatvaṁ) is natural (sahajaṁ) to these souls, and anything else (tataḥ anyatra) is contrary (viparyayaḥ) to their nature. However (tu), there are other souls (sambandhinaḥ ye jīvāḥ) who are connected yet remain established in the mundane flow (pravāha-sthāḥ tathā apare).
carṣaṇī-śabda-vācyāḥ te te sarve sarva-vartmasu । kṣaṇāt sarvatvam āyānti ruciḥ teṣāṁ na kutracit ॥ 22 ॥
चर्षणी-शब्द-वाच्याः ते ते सर्वे सर्व-वर्त्मसु । क्षणात् सर्वत्वम् आयान्ति रुचिः तेषां न कुत्रचित् ॥ २२ ॥
carṣaṇīśabdavācyāste te sarve sarvavartmasu । kṣaṇātsarvatvamāyānti ruсisteṣāṁ na kutracit ॥ 22 ॥
चर्षणीशब्दवाच्यास्ते ते सर्वे सर्ववर्त्मसु । क्षणात्सर्वत्वमायान्ति रुचिस्तेषां न कुत्रचित् ॥ २२ ॥
They are referred to as "wanderers" (carṣaṇī-śabda-vācyāḥ), and they engage in all paths (te sarve sarva-vartmasu).
They attain universality momentarily (kṣaṇāt sarvatvam āyānti), but they do not develop attachment or preference anywhere (ruciḥ teṣāṁ na kutracit).
तेषां क्रियानुसारेण सर्वत्र सकलं फलम् । प्रवाहस्थान् प्रवक्ष्यामि स्वरूपांग क्रियायुतान् ॥ २३ ॥
According to their actions (teṣāṁ kriyā-anusāreṇa), they receive results (sakalaṁ phalam) in all spheres (sarvatra). I will now describe (pravakṣyāmi) those who are established in the mundane flow (pravāha-sthān), along with their nature (sva-rūpa), components (aṅga), and actions (kriyā-yutān).
jīvāḥ te hi āsurāḥ sarve pravṛttiṁ ca iti varṇitāḥ । te ca dvidhā prakīrtyante hi ajña-durjña-vibhedataḥ ॥ 24 ॥
जीवाः ते हि आसुराः सर्वे प्रवृत्तिं च इति वर्णिताः । ते च द्विधा प्रकीर्त्यन्ते हि अज्ञ-दुर्ज्ञ-विभेदतः ॥ २४ ॥
jīvāste hyāsurāḥ sarve pravṛttiṁ ceti varṇitāḥ । te ca dvidhā prakīrtyante hyajñadurjñavibhedataḥ ॥ 24 ॥
जीवास्ते ह्यासुराः सर्वे प्रवृत्तिं चेति वर्णिताः । ते च द्विधा प्रकीर्त्यन्ते ह्यज्ञदुर्ज्ञविभेदतः ॥ २४ ॥
Those souls (jīvāḥ te) are described (varṇitāḥ) as entirely demonic (āsurāḥ sarve) and engrossed in improper behavior (pravṛttiṁ ca iti). They are further divided (te ca dvidhā prakīrtyante) into two types (hi): the ignorant (ajña) and the wicked (durjña), based on their characteristics (vibhedataḥ).
durjñāḥ te bhagavat-proktāḥ hi ajñāḥ tān anu ye punaḥ । pravāhe api samāgatya puṣṭi-sthaiḥ taiḥ na yujyate । saḥ api taiḥ tat-kule jātaḥ karmaṇā jāyate yataḥ ॥ 25 ॥
दुर्ज्ञाः ते भगवत्-प्रोक्ताः हि अज्ञाः तान् अनु ये पुनः । प्रवाहे अपि समागत्य पुष्टि-स्थैः तैः न युज्यते । सः अपि तैः तत्-कुले जातः कर्मणा जायते यतः ॥ २५ ॥
दुर्ज्ञास्ते भगवत्प्रोक्ता ह्यज्ञास्ताननु ये पुनः । प्रवाहेऽपि समागत्य पुष्टिस्थस्तैर्न युज्यते । सोऽपि तैस्तत्कुले जातः कर्मणा जायते यतः ॥ २५ ॥
The wicked (durjñāḥ te) are described by the Lord (bhagavat-proktāḥ) as such, and those who follow them (tān anu ye punaḥ) are the ignorant (ajñāḥ). Even when coming into the mundane flow (pravāhe api samāgatya), those established in Grace (puṣṭi-sthaiḥ) do not associate with them (taiḥ na yujyate). Even if someone is born (saḥ api taiḥ tat-kule jātaḥ) in their family, it is due to karma (karmaṇā jāyate yataḥ).
info
Over time, the remaining part of the granth was lost. This is a great loss, but we have attempted to publish the translation and transliteration which is available to us at the present time.
Thus ends (of avaliable) the 'Puṣṭi-pravāha-maryada-bheda' composed by Shri Vallabhacharya.