Shri Vallabhacharya composed the Navaratnam for his disciple Govinda Dube in order to remove the anxieties that were obstructing his Blessed Worship. His advice is clear: when you have dedicated yourself to Shri Krishna, there is simply nothing to worry about. Anxiety always obstructs the flow of devotion.
cintā api na kāryā nivedita ātmabhiḥ kadā api iti bhagavān api puṣṭi sthaḥ na kariṣyati laukikīṁ ca gatim ॥ 1 ॥
चिन्ता अपि न कार्या निवेदित आत्मभिः कदा अपि इति भगवान् अपि पुष्टि स्थः न करिष्यति लौकिकीं च गतिम् ॥ १ ॥
cintākāpi na kāryā niveditātmabhiḥ kadāpīti bhagavānapi puṣṭistho na kariṣyati laukikīṁ ca gatim ॥ 1 ॥
चिन्ताकापि न कार्या निवेदितात्मभिः कदापीति भगवानपि पुष्टिस्थो न करिष्यति लौकिकीं च गतिम् ॥ १ ॥
Worry (cintā api) should never be entertained (na kāryā) by those who have fully surrendered themselves (nivedita ātmabhiḥ kadā api iti). The Lord (bhagavān api), who resides in Grace (puṣṭi sthaḥ), will not lead them to a worldly path (na kariṣyati laukikīṁ ca gatim).
nivedanaṃ tu smartavyaṃ sarvathā tādṛśair janaiḥ sarveśvaraś ca sarvātmā nijecchātaḥ kariṣyati ॥ 2 ॥
निवेदनं तु स्मर्तव्यं सर्वथा तादृशैः जनैः सर्वेश्वरः च सर्वात्मा निजेच्छातः करिष्यति ॥ २ ॥
The offering (nivedanaṃ) should indeed be remembered (tu smartavyaṃ) in every way (sarvathā) by such individuals (tādṛśair janaiḥ). The Supreme Lord (sarveśvaraś), who is the soul of all (ca sarvātmā), will act according to His own will (nijecchātaḥ kariṣyati).
sarveṣāṁ prabhu sambandho na pratyekam iti sthitiḥ ataḥ anya viniyoge api cintā kā svasya saḥ api cet ॥ 3 ॥
सर्वेषां प्रभु सम्बंधो न प्रत्येकम् इति स्थिति: अतः अन्य विनियोगे अपि चिन्ता का स्वस्य सः अपि चेत् ॥ ३ ॥
sarveṣāṁ prabhusambandho na pratyekamiti sthitiḥ ato'nya viniyoge'pi cintā kā svasya so'picet ॥ 3 ॥
सर्वेषां प्रभुसंबंधो न प्रत्येकमिति स्थिति: अतोऽन्य विनियोगेऽपि चिन्ता का स्वस्य सोऽपिचेत् ॥ ३ ॥
The connection to the Lord (sarveṣāṁ prabhu sambandho) applies universally (na pratyekam iti sthitiḥ) rather than individually. Therefore (ataḥ), even in engagements involving others (anya viniyoge api), why harbor anxiety (cintā kā) for oneself, when He too (saḥ api) belongs to it (cet)?
अज्ञानादथवा ज्ञानात कृतमात्मनिवेदनम् यैः कृष्णसात्कृतप्राणैस्तेषां का परिदेवना ॥ ४ ॥
Whether through ignorance (ajñānād) or knowledge (athavā jñānāt), self-surrender (kṛtam ātmanivedanam) is accomplished. For those whose lives (yaiḥ prāṇais) have been sanctified by Krishna (kṛṣṇa sātkṛta), what reason (teṣāṁ kā) could there be for lamentation (paridevanā)?
tathā nivedane cintā tyājyā śrī puruṣottame viniyoge api sā tyājyā samartho hi hariḥ svataḥ ॥ 5 ॥
तथा निवेदने चिन्ता त्याज्या श्री पुरुषोत्तमे विनियोगे अपि सा त्याज्या समर्थो हि हरिः स्वतः ॥ ५ ॥
तथा निवेदने चिन्ता त्याज्या श्रीपुरुषोत्तमे विनियोगेऽपि सा त्याज्या समर्थो हि हरिः स्वतः ॥ ५ ॥
Similarly (tathā), anxiety (cintā) should be abandoned (tyājyā) when making offerings (nivedane) to Śrī Puruṣottama. Even in engagements (viniyoge api), it too (sā) should be abandoned, as Lord Hari (hariḥ) is inherently capable (samartho hi) by His own will (svataḥ).
loke svāsthyaṁ tathā vede hariḥ tu na kariṣyati puṣṭimārga sthitaḥ yasmat sākṣiṇaḥ bhavata akhilāḥ ॥ 6 ॥
लोके स्वास्थ्यं तथा वेदे हरिः तु न करिष्यति पुष्टिमार्ग स्थितः यस्मात् साक्षिणः भवत अखिलाः ॥ ६ ॥
loke svāsthyaṁ tathā vede haristu na kariṣyati puṣṭimārgasthitoyasmātsākṣiṇobhavatā'khilāḥ ॥ 6 ॥
लोके स्वास्थ्यं तथा वेदे हरिस्तु न करिष्यति पुष्टिमार्गस्थितो यस्मात्साक्षिणो भवताऽखिलाः ॥ ६ ॥
In the world (loke) and in the scriptures (tathā vede), Hari (hariḥ tu) does not act to bring complete peace (svāsthyaṁ), as He resides in the path of Grace (puṣṭimārga sthitaḥ yasmat). Therefore, all of you (sākṣiṇaḥ bhavata akhilāḥ) become witnesses to His divine play.
सेवाकृतिर्गुरोराज्ञा बाधनं वा हरिच्छया अतः सेवापरं चित्तं विधाय स्थीयतां सुखम् ॥ ७ ॥
The form of service (sevākṛtiḥ) arises from the Guru's command (guror ājñā) or, at times, from obstacles created by Hari's will (bādhanaṁ vā harīcchayā). Therefore (ataḥ), focus the mind entirely on service (sevā paraṁ cittaṁ vidhāya) and remain happily situated (sthīyatāṁ sukham).
Even if mental agitation arises (citta udvegaṁ vidhāya api), whatever Lord Hari does (hariḥ yadyat karisyati) should be regarded as His divine play (tathaiva tasya līlā iti). With this understanding (matvā), anxiety should be swiftly abandoned (cintāṁ drutaṁ tyajet).
tasmāt sarvātmanā nityaṁ śrīkṛṣṇaḥ śaraṇaṁ mama vadadbhiḥ evaṁ satataṁ stheyam iti eva me matiḥ ॥ 9 ॥
तस्मात् सर्वात्मना नित्यं श्रीकृष्णः शरणं मम वदद्भिः एवं सततं स्थेयम् इत्येव मे मतिः ॥ ९ ॥
tasmātsarvātmanā nityaṁ śrīkṛṣṇaḥ śaraṇaṁ mama vadadbhirevaṁ satataṁ stheyamityeva me matiḥ ॥ 9 ॥
तस्मात्सर्वात्मना नित्यं श्रीकृष्णः शरणं मम वदद्भिरेवं सततं स्थेयमित्येव मे मतिः ॥ ९ ॥
Therefore (tasmāt), with all my being (sarvātmanā), always (nityaṁ), Śrī Kṛṣṇa is my refuge (śrīkṛṣṇaḥ śaraṇaṁ mama). By constantly declaring this (vadadbhiḥ evaṁ satataṁ), one should abide in this state (stheyam iti). This is indeed my conviction (eva me matiḥ).
Thus ends the 'Navaratnam' composed by Shri Vallabhacharya.