In the antaḥkaraṇa prabodhaḥ (अन्तःकरण प्रबोधः), Shri Vallabhacharya consoles his own heart. Shri Krishna has requested him to leave this world and return to Him, but the bhakti master decides to delay his divine return in order to fulfill his earthly devotional mission to complete his commentary on Shri Krishna’s lilas as depicted in the Shrimad Bhagavatam. In this appeal to his own heart, the master brilliantly reflects on his relationship with Lord Krishna.
O inner self (antaḥkaraṇa), listen attentively to my words (madvākyaṁ sāvadhānatayā śṛṇu). There is truly no deity greater than Krishna (kṛṣṇāt paraṁ nāsti daivaṁ), who is inherently free from all faults (vastuto doṣa varjitam).
cāṇḍālī cet rājapatnī jātā rājñā ca mānitā । kadācid apamāne api mūlataḥ kā kṣatir bhavet ।। 2 ।।
चाण्डाली चेत् राजपत्नी जाता राज्ञा च मानिता । कदाचिदपमाने अपि मूलतः का क्षतिः भवेत् ।। २ ।।
cāṇḍālī cedrājapatnī jātā rājñā ca mānitā । kadācidapamāne'pi mūlataḥ kā kṣatirbhavet ।। 2 ।।
चाण्डाली चेद्राजपत्नी जाता राज्ञा च मानिता । कदाचिदपमानेऽपि मूलतः का क्षतिर्भवेत् ।। २ ।।
If a woman of cāṇḍālī becomes a queen (rājapatnī) and is honored by the king (rājñā ca mānitā), even if she is insulted at some point (kadācid apamāne api), what fundamental harm (mūlataḥ kā kṣatir) could truly occur (bhavet)?
samarpaṇāt ahaṁ pūrvam uttamaḥ kiṁ sadā sthitaḥ । kā mama adhamatā bhāvyā paścāttāpaḥ yataḥ bhavet ।। 3 ।।
समर्पणात् अहं पूर्वम् उत्तमः किं सदा स्थितः । का मम अधमताः भाव्या पश्चात्तापः यतः भवेत् ।। ३ ।।
समर्पणादहं पूर्वमुत्तमः किं सदा स्थितः । का ममाधमताभाव्या पश्चात्तापो यतो भवेत् ।। ३ ।।
By surrender (samarpaṇāt), was I always exalted (ahaṁ pūrvam uttamaḥ kiṁ) and consistently in such a state (sadā sthitaḥ)? What inferiority (kā mama adhamatā) could now be imagined (bhāvyā) that would cause repentance (paścāttāpaḥ yataḥ bhavet)?
satyasaṃkalpataḥ viṣṇuḥ na anyathā tu kariṣyati । ājñā eva kāryā satataṁ svāmidrohaḥ anyathā bhavet ।। 4 ।।
सत्यसंकल्पतः विष्णुः न अन्यथा तु करिष्यति । आज्ञा एव कार्या सततं स्वामिद्रोहः अन्यथा भवेत् ।। ४ ।।
Since Lord Viṣṇu (satyasaṃkalpataḥ viṣṇuḥ) is true to His resolve, He will not act otherwise (na anyathā tu kariṣyati). Therefore, His command (ājñā eva) should always be followed (kāryā satataṁ), as disobedience would amount to betrayal of the Lord (svāmidrohaḥ anyathā bhavet).
sevakasya tu dharmo ayaṁ svāmī svasya kariṣyati । ājñā pūrvaṁ tu yā jātā gaṅgā sāgara saṅgame ।। 5 ।।
सेवकस्य तु धर्मो अयं स्वामी स्वस्य करिष्यति । आज्ञा पूर्वं तु या जाता गङ्गा सागर संगमे ।। ५ ।।
sevakasya tu dharmo'yaṃ svāmī svasya kariṣyati । ājñā pūrvaṃ tu yā jātā gaṅgāsāgarasaṅgame ।। 5 ।।
सेवकस्य तु धर्मोऽयं स्वामी स्वस्य करिष्यति । आज्ञा पूर्वं तु या जाता गङ्गासागरसंगमे ।। ५ ।।
The duty of a servant (sevakasya tu dharmo ayaṁ) is that the master (svāmī svasya) will accomplish His own purpose. The command previously established (ājñā pūrvaṁ tu yā jātā) was born at the confluence of the Ganga and the ocean (gaṅgā sāgara saṅgame).
yā api paścāt madhuvane na kṛtaṁ tad dvayaṁ mayā । deha deśa parityāgaḥ tṛtīyaḥ loka gocaraḥ ।। 6 ।।
या अपि पश्चात् मधुवने न कृतं तत् द्वयं मया । देह देश परित्यागः तृतीयः लोक गॊचरः ।। ६ ।।
याऽपि पश्चान्मधुवने न कृतं तद्ध्वयं मया । देहदेश परित्यागस्तृतीयो लोकगॊचरः ।। ६ ।।
That which was not accomplished earlier (yā api paścāt) by me (mayā) in Madhuvana (madhuvane), pertains to those two commands (tad dvayaṁ). The third command (tṛtīyaḥ) involves the renunciation of the body and place (deha deśa parityāgaḥ), which is manifest to the world (loka gocaraḥ).
paścāttāpaḥ kathaṁ tatra sevakaḥ ahaṁ na ca anyathā । laukika prabhuvat kṛṣṇaḥ na draṣṭavyaḥ kadācana ।। 7 ।।
पश्चात्तापः कथं तत्र सेवकः अहं न च अन्यथा । लौकिक प्रभुवत् कृष्णः न दृष्टव्यः कदाचन ।। ७ ।।
paścāttāpaḥ kathaṃ tatra sevako'haṃ na cānyathā । laukikaprabhuvat kṛṣṇo na draṣṭavyaḥ kadācana ।। 7 ।।
पश्चात्तापः कथं तत्र सेवकोऽहं न चान्यथा । लौकिकप्रभुवत्कृष्णो न दृष्टव्यः कदाचन ।। ७ ।।
How could there be regret in such circumstances (paścāttāpaḥ kathaṁ tatra)? I am a servant (sevakaḥ ahaṁ) and not otherwise (na ca anyathā). Krishna (laukika prabhuvat kṛṣṇaḥ) should never be viewed as a worldly lord (na draṣṭavyaḥ kadācana).
sarvaṁ samarpitaṁ bhaktyā kṛtārthaḥ asi sukhī bhava । prauḍhā api duhitā yadvat snehān na preṣyate vare ॥ 8 ॥
सर्वं समर्पितं भक्त्या कृतार्थः असि सुखी भव । प्रौढा अपि दुहिता यद्वत् स्नेहान् न प्रेष्यते वरे ॥ ८ ॥
Having offered everything (sarvaṁ samarpitaṁ) with devotion (bhaktyā), you have fulfilled your purpose (kṛtārthaḥ asi). Be happy (sukhī bhava). Just as a mature daughter (prauḍhā api duhitā), out of affection (snehān), is not sent to her husband (na preṣyate vare), so should offerings be delayed with loving intent.
tathā dehe na kartavyaṁ varaḥ tuṣyati na anyathā । loka vat cet sthitiḥ me syāt kim syāt iti vicāraya ।। 9 ।।
तथा देहे न कर्तव्यं वरः तुष्यति न अन्यथा । लोकवत् चेत् स्थितिः मे स्यात् किम् स्यात् इति विचारय ।। ९ ।।
तथा देहे न कर्तव्यं वरस्तुष्यति नान्यथा । लोकवत्चेत्स्थितिर्मे स्यात्किं स्यादिति विचारय ।। ९ ।।
Similarly (tathā), actions should not be performed merely for the sake of the body (dehe na kartavyaṁ), as the Lord (varaḥ) is not pleased otherwise (tuṣyati na anyathā). If my state (sthitiḥ me) were akin to worldly matters (loka vat cet), consider what the consequences might be (kim syāt iti vicāraya).
aśakye hariḥ eva asti mohaṁ mā gāḥ kathañcana । iti śrī kṛṣṇadāsasya vallabhasya hitaṁ vacaḥ ।। 10 ।।
अशक्ये हरिः एव अस्ति मोहं मा गाः कथञ्चन । इति श्री कृष्णदासस्य वल्लभस्य हितं वचः ।। १० ।।
अशक्ये हरिरेवास्ति मोहं मा गाः कथञ्चन । इति श्रीकृष्णदासस्य वल्लभस्य हितं वचः ।। १० ।।
In the face of the impossible (aśakye), only Hari (hariḥ eva) exists. Do not fall into delusion (mohaṁ mā gāḥ) under any circumstances (kathañcana). Thus (iti), these are the beneficial words (hitaṁ vacaḥ) of Śrī Kṛṣṇadāsa, the beloved of Vallabha (śrī kṛṣṇadāsasya vallabhasya).
cittaṁ prati yadā karṇya bhaktaḥ niścintatāṁ vrajet ।। 11 ।।
चित्तं प्रति यदा कर्ण्य भक्तः निष्चिन्ततां व्रजेत् ।। ११ ।।
cittaṃ prati yadākarṇya bhakto niścintatāṃ vrajet ।। 11 ।।
चित्तं प्रति यदाकरण्य भक्तो निष्चिन्ततां व्रजेत् ।। ११ ।।
When the mind (cittaṁ) listens attentively (prati yadā karṇya), the devotee (bhaktaḥ) attains a state of complete peace (niścintatāṁ vrajet).
Thus ends the 'Antaḥkaraṇa Prabodhaḥ' composed by Shri Vallabhacharya.